Save Hindu Religion

Tuesday, May 13, 2014

श्री सच्चिदानन्द स्तवन


सिद्धाश्रमोयं परमं विदुषं, ज्ञानं दिव्यं महतं महितं  
आत्मेव नित्यं परमं पवित्रं, दिव्यात्म रुपं प्रणवं नमामी।।

आविर्हताम परमं वदेवं, ॠग्वेद रुपं ज्ञेयं स्वरुपं  
यज्ञोत्वतां पूर्ण मदैव नित्यं, विज्ञान रुपं सत चित स्वरुपं ।।

ज्ञानर्वदा वदितं ब्रह्माण्ड रुपं, नित्यं वदैव वहितं सहितं सदेवं
शब्दोवतां व्यर्थ मदैव नित्यं, किं पुर्व परं वहितं महितं नित्यं ।।

शिष्योर्वतां वै परीपूर्ण रुपं, विव्हल स्वरुपं आत्मन नित्यं
आज्ञोवताम वै परमं पवित्र, पूर्णत्व रुपं गुरुवं नमामी।। 

स्मरणं वदेवं वदितं वदेवं, गुरुदेव नित्यं महिनां स्वरुपम  
आत्मोच्छवास वहितं सहितं सदेवं, शब्दोवतां वै गुरुवे परेशं ।।

तातो माता, बन्धु र्न भ्राता, रुपं ज्ञानं चिन्त्यं नित्यं
योगं मन्त्रं तन्त्रं नित्यं, सत चित स्वरुपं मन्त्रं तन्त्रं ।।  

No comments:

Post a Comment